A 171-12 Mṛtyujidamṛteśatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 171/12
Title: Mṛtyujidamṛteśatantra
Dimensions: 31.5 x 12.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4866
Remarks:
Reel No. A 171-12 Inventory No. 38530
Title Mṛtyujidamṛteśavidhāna
Remarks assigned to the Sarvastotrasaṅgrahasāra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, scribe leaves a few letters blank
Size 31.5 x 12.5 cm
Folios 57
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title mṛ. a.and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/4866
Manuscript Features
Incomplete? Scribe leaves a few letters blank.
Excerpts
Beginning
oṃ namaḥ śīvādibhyo gurubhyaḥ ||
yas tridhā triṣv avasthāsu rūpam āsthāya śaktimān ||
udbhavasthitisaṃhāraṃ kṛtsnaṃ viśvasya śa(2)ktitaḥ ||
vidadhāti namas tasmai śuddhāmṛtamayātmane ||
śivāya brahmaviśveśaparāya paramātmane ||
kailāsaśikharāsīnaṃ deva(3)devaṃ maheśvaram ||
krīḍantaṃ ca gaṇaiḥ sārddhaṃ pārvatyā sahitaṃ haram || (fol. 1v1–3)
End
sarvathā naiva dātavyaṃ ++++++++ ||
ājñābhaṅgena deveśi (8) dehapāto bhaviṣyati ||
dadāti yadi mohena snehena dhanalipsayā ||
gacchate (!) narakaṃ ghoram ity ājñā pārameśvarī ||
+(9)+++++.śasya pālanāt siddhim āpnuyāt ||
pālanāc ca bhaved devi mṛtujit parameśvaraḥ || (fol. 56v7–9)
Sub-colophon
iti sarvasto(5)trasaṃgrahasāre mṛtyujid amṛteśavidhāne vyāptyadhikāraḥ ṣoḍaśamaḥ || ||(fol. 29r4–5)
Colophon
iti mṛtyuṃjid amṛteśa(1)vidhāne mantramāhātya++++++++titamaḥ paṭalaḥ || samāptam idaṃ mṛtyujid amṛteśavidyānaṃ sampūrṇam iti śubham || (fol. 56v9, 56r1)
Microfilm Details
Reel No. A 171/12
Date of Filming 22-10-1971
Exposures 59
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-07-2007
Bibliography