A 171-12 Mṛtyujidamṛteśatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 171/12
Title: Mṛtyujidamṛteśatantra
Dimensions: 31.5 x 12.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4866
Remarks:


Reel No. A 171-12 Inventory No. 38530

Title Mṛtyujidamṛteśavidhāna

Remarks assigned to the Sarvastotrasaṅgrahasāra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, scribe leaves a few letters blank

Size 31.5 x 12.5 cm

Folios 57

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title mṛ. a.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4866

Manuscript Features

Incomplete? Scribe leaves a few letters blank.

Excerpts

Beginning

oṃ namaḥ śīvādibhyo gurubhyaḥ ||

yas tridhā triṣv avasthāsu rūpam āsthāya śaktimān ||

udbhavasthitisaṃhāraṃ kṛtsnaṃ viśvasya śa(2)ktitaḥ ||

vidadhāti namas tasmai śuddhāmṛtamayātmane ||

śivāya brahmaviśveśaparāya paramātmane ||

kailāsaśikharāsīnaṃ deva(3)devaṃ maheśvaram ||

krīḍantaṃ ca gaṇaiḥ sārddhaṃ pārvatyā sahitaṃ haram || (fol. 1v1–3)

End

sarvathā naiva dātavyaṃ ++++++++ ||

ājñābhaṅgena deveśi (8) dehapāto bhaviṣyati ||

dadāti yadi mohena snehena dhanalipsayā ||

gacchate (!) narakaṃ ghoram ity ājñā pārameśvarī ||

+(9)+++++.śasya pālanāt siddhim āpnuyāt ||

pālanāc ca bhaved devi mṛtujit parameśvaraḥ || (fol. 56v7–9)

Sub-colophon

iti sarvasto(5)trasaṃgrahasāre mṛtyujid amṛteśavidhāne vyāptyadhikāraḥ ṣoḍaśamaḥ || ||(fol. 29r4–5)

Colophon

iti mṛtyuṃjid amṛteśa(1)vidhāne mantramāhātya++++++++titamaḥ paṭalaḥ || samāptam idaṃ mṛtyujid amṛteśavidyānaṃ sampūrṇam iti śubham || (fol. 56v9, 56r1)

Microfilm Details

Reel No. A 171/12

Date of Filming 22-10-1971

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-07-2007

Bibliography